Original

अत ऊर्ध्वं जनपदान्निबोध गदतो मम ।तत्रेमे कुरुपाञ्चालाः शाल्वमाद्रेयजाङ्गलाः ॥ ३७ ॥

Segmented

अत ऊर्ध्वम् जनपदान् निबोध गदतो मम तत्र इमे कुरु-पाञ्चालाः साल्व-माद्रेय-जाङ्गलाः

Analysis

Word Lemma Parse
अत अतस् pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
जनपदान् जनपद pos=n,g=m,c=2,n=p
निबोध निबुध् pos=v,p=2,n=s,l=lot
गदतो गद् pos=va,g=m,c=6,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
तत्र तत्र pos=i
इमे इदम् pos=n,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
साल्व शाल्व pos=n,comp=y
माद्रेय माद्रेय pos=n,comp=y
जाङ्गलाः जाङ्गल pos=n,g=m,c=1,n=p