Original

लोहित्यां करतोयां च तथैव वृषभङ्गिनीम् ।कुमारीमृषिकुल्यां च ब्रह्मकुल्यां च भारत ॥ ३४ ॥

Segmented

लोहित्याम् करतोयाम् च तथा एव वृषभङ्गिनीम् कुमारीम् ऋषिकुल्याम् च ब्रह्मकुल्याम् च भारत

Analysis

Word Lemma Parse
लोहित्याम् लोहित्या pos=n,g=f,c=2,n=s
करतोयाम् करतोया pos=n,g=f,c=2,n=s
pos=i
तथा तथा pos=i
एव एव pos=i
वृषभङ्गिनीम् वृषभङ्गिनी pos=n,g=f,c=2,n=s
कुमारीम् कुमारी pos=n,g=f,c=2,n=s
ऋषिकुल्याम् ऋषिकुल्या pos=n,g=f,c=2,n=s
pos=i
ब्रह्मकुल्याम् ब्रह्मकुल्या pos=n,g=f,c=2,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s