Original

मन्दाकिनीं वैतरणीं कोकां चैव महानदीम् ।शुक्तिमतीमरण्यां च पुष्पवेण्युत्पलावतीम् ॥ ३३ ॥

Segmented

मन्दाकिनीम् वैतरणीम् कोकाम् च एव महा-नदीम् शुक्तिमतीम् अरण्याम् च पुष्पवेणी-उत्पलावतीम्

Analysis

Word Lemma Parse
मन्दाकिनीम् मन्दाकिनी pos=n,g=f,c=2,n=s
वैतरणीम् वैतरणी pos=n,g=f,c=2,n=s
कोकाम् कोका pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
नदीम् नदी pos=n,g=f,c=2,n=s
शुक्तिमतीम् शुक्तिमती pos=n,g=f,c=2,n=s
अरण्याम् अरण्या pos=n,g=f,c=2,n=s
pos=i
पुष्पवेणी पुष्पवेणी pos=n,comp=y
उत्पलावतीम् उत्पलावती pos=n,g=f,c=2,n=s