Original

मानवीं वृषभां चैव महानद्यो जनाधिप ।सदानिरामयां वृत्यां मन्दगां मन्दवाहिनीम् ॥ ३१ ॥

Segmented

मानवीम् वृषभाम् च एव महा-नद्यः जनाधिप सदानिरामयाम् वृत्याम् मन्दगाम् मन्दवाहिनीम्

Analysis

Word Lemma Parse
मानवीम् मानवी pos=n,g=f,c=2,n=s
वृषभाम् वृषभा pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
नद्यः नदी pos=n,g=f,c=1,n=p
जनाधिप जनाधिप pos=n,g=m,c=8,n=s
सदानिरामयाम् सदानिरामया pos=n,g=f,c=2,n=s
वृत्याम् वृत्या pos=n,g=f,c=2,n=s
मन्दगाम् मन्दगा pos=n,g=f,c=2,n=s
मन्दवाहिनीम् मन्दवाहिनी pos=n,g=f,c=2,n=s