Original

सुनसां तमसां दासीं त्रसामन्यां वराणसीम् ।लोलोद्धृतकरां चैव पूर्णाशां च महानदीम् ॥ ३० ॥

Segmented

सुनसाम् तमसाम् दासीम् त्रसाम् अन्याम् वराणसीम् लोलोद्धृतकराम् च एव पूर्णाशाम् च महा-नदीम्

Analysis

Word Lemma Parse
सुनसाम् सुनसा pos=n,g=f,c=2,n=s
तमसाम् तमसा pos=n,g=f,c=2,n=s
दासीम् दासी pos=n,g=f,c=2,n=s
त्रसाम् त्रसा pos=n,g=f,c=2,n=s
अन्याम् अन्या pos=n,g=f,c=2,n=s
वराणसीम् वराणसी pos=n,g=f,c=2,n=s
लोलोद्धृतकराम् लोलोद्धृतकरा pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
पूर्णाशाम् पूर्णाशा pos=n,g=f,c=2,n=s
pos=i
महा महत् pos=a,comp=y
नदीम् नदी pos=n,g=f,c=2,n=s