Original

संजय उवाच ।न तत्र पाण्डवा गृद्धाः शृणु राजन्वचो मम ।गृद्धो दुर्योधनस्तत्र शकुनिश्चापि सौबलः ॥ ३ ॥

Segmented

संजय उवाच न तत्र पाण्डवा गृद्धाः शृणु राजन् वचो मम गृद्धो दुर्योधनः तत्र शकुनिः च अपि सौबलः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
तत्र तत्र pos=i
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
गृद्धाः गृध् pos=va,g=m,c=1,n=p,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
वचो वचस् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
गृद्धो गृध् pos=va,g=m,c=1,n=s,f=part
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
शकुनिः शकुनि pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s