Original

दुर्गामन्तःशिलां चैव ब्रह्ममेध्यां बृहद्वतीम् ।चरक्षां महिरोहीं च तथा जम्बुनदीमपि ॥ २९ ॥

Segmented

दुर्गाम् अन्तःशिलाम् च एव ब्रह्ममेध्याम् बृहद्वतीम् चरक्षाम् महिरोहीम् च तथा जम्बुनदीम् अपि

Analysis

Word Lemma Parse
दुर्गाम् दुर्गा pos=n,g=f,c=2,n=s
अन्तःशिलाम् अन्तःशिला pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
ब्रह्ममेध्याम् ब्रह्ममेध्या pos=n,g=f,c=2,n=s
बृहद्वतीम् बृहद्वती pos=n,g=f,c=2,n=s
चरक्षाम् चरक्षा pos=n,g=f,c=2,n=s
महिरोहीम् महिरोही pos=n,g=f,c=2,n=s
pos=i
तथा तथा pos=i
जम्बुनदीम् जम्बुनदी pos=n,g=f,c=2,n=s
अपि अपि pos=i