Original

शीघ्रां च पिच्छिलां चैव भारद्वाजीं च निम्नगाम् ।कौशिकीं निम्नगां शोणां बाहुदामथ चन्दनाम् ॥ २८ ॥

Segmented

शीघ्राम् च पिच्छिलाम् च एव भारद्वाजीम् च निम्नगाम् कौशिकीम् निम्नगाम् शोणाम् बाहुदाम् अथ चन्दनाम्

Analysis

Word Lemma Parse
शीघ्राम् शीघ्रा pos=n,g=f,c=2,n=s
pos=i
पिच्छिलाम् पिच्छिला pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
भारद्वाजीम् भारद्वाजी pos=n,g=f,c=2,n=s
pos=i
निम्नगाम् निम्नगा pos=n,g=f,c=2,n=s
कौशिकीम् कौशिकी pos=n,g=f,c=2,n=s
निम्नगाम् निम्नगा pos=n,g=f,c=2,n=s
शोणाम् शोणा pos=n,g=f,c=2,n=s
बाहुदाम् बाहुदा pos=n,g=f,c=2,n=s
अथ अथ pos=i
चन्दनाम् चन्दना pos=n,g=f,c=2,n=s