Original

विदिशां कृष्णवेण्णां च ताम्रां च कपिलामपि ।शलुं सुवामां वेदाश्वां हरिस्रावां महापगाम् ॥ २७ ॥

Segmented

विदिशाम् कृष्णवेण्णाम् च ताम्राम् च कपिलाम् अपि शलुम् सुवामाम् वेदाश्वाम् हरिस्रावाम् महापगाम्

Analysis

Word Lemma Parse
विदिशाम् विदिशा pos=n,g=f,c=2,n=s
कृष्णवेण्णाम् कृष्णवेण्णा pos=n,g=f,c=2,n=s
pos=i
ताम्राम् ताम्रा pos=n,g=f,c=2,n=s
pos=i
कपिलाम् कपिला pos=n,g=f,c=2,n=s
अपि अपि pos=i
शलुम् शलु pos=n,g=f,c=2,n=s
सुवामाम् सुवामा pos=n,g=f,c=2,n=s
वेदाश्वाम् वेदाश्वा pos=n,g=f,c=2,n=s
हरिस्रावाम् हरिस्रावा pos=n,g=f,c=2,n=s
महापगाम् महापगा pos=n,g=f,c=2,n=s