Original

उपेन्द्रां बहुलां चैव कुचरामम्बुवाहिनीम् ।वैनन्दीं पिञ्जलां वेण्णां तुङ्गवेणां महानदीम् ॥ २६ ॥

Segmented

उपेन्द्राम् बहुलाम् च एव कुचराम् अम्बुवाहिनीम् वैनन्दीम् पिञ्जलाम् वेण्णाम् तुङ्गवेणाम् महा-नदीम्

Analysis

Word Lemma Parse
उपेन्द्राम् उपेन्द्रा pos=n,g=f,c=2,n=s
बहुलाम् बहुला pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
कुचराम् कुचरा pos=n,g=f,c=2,n=s
अम्बुवाहिनीम् अम्बुवाहिनी pos=n,g=f,c=2,n=s
वैनन्दीम् वैनन्दी pos=n,g=f,c=2,n=s
पिञ्जलाम् पिञ्जला pos=n,g=f,c=2,n=s
वेण्णाम् वेण्णा pos=n,g=f,c=2,n=s
तुङ्गवेणाम् तुङ्गवेणा pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
नदीम् नदी pos=n,g=f,c=2,n=s