Original

शशिकान्तां शिवां चैव तथा वीरवतीमपि ।वास्तुं सुवास्तुं गौरीं च कम्पनां सहिरण्वतीम् ॥ २४ ॥

Segmented

शशिकान्ताम् शिवाम् च एव तथा वीरवतीम् अपि वास्तुम् सुवास्तुम् गौरीम् च कम्पनाम् स हिरण्वतीम्

Analysis

Word Lemma Parse
शशिकान्ताम् शशिकान्ता pos=n,g=f,c=2,n=s
शिवाम् शिवा pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
वीरवतीम् वीरवती pos=n,g=f,c=2,n=s
अपि अपि pos=i
वास्तुम् वास्तु pos=n,g=f,c=2,n=s
सुवास्तुम् सुवास्तु pos=n,g=f,c=2,n=s
गौरीम् गौरी pos=n,g=f,c=2,n=s
pos=i
कम्पनाम् कम्पना pos=n,g=f,c=2,n=s
pos=i
हिरण्वतीम् हिरण्वती pos=n,g=f,c=2,n=s