Original

धूमत्यामतिकृष्णां च सूचीं छावीं च कौरव ।सदानीरामधृष्यां च कुशधारां महानदीम् ॥ २३ ॥

Segmented

धूमत्याम् अतिकृष्णाम् च सूचीम् छावीम् च कौरव सदानीराम् अधृष्याम् च कुशधाराम् महा-नदीम्

Analysis

Word Lemma Parse
धूमत्याम् धूमत्या pos=n,g=f,c=2,n=s
अतिकृष्णाम् अतिकृष्णा pos=n,g=f,c=2,n=s
pos=i
सूचीम् सूचि pos=n,g=f,c=2,n=s
छावीम् छावी pos=n,g=f,c=2,n=s
pos=i
कौरव कौरव pos=n,g=m,c=8,n=s
सदानीराम् सदानीरा pos=n,g=f,c=2,n=s
अधृष्याम् अधृष्या pos=n,g=f,c=2,n=s
pos=i
कुशधाराम् कुशधारा pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
नदीम् नदी pos=n,g=f,c=2,n=s