Original

पारिषेणामसिक्नीं च सरलां भारमर्दिनीम् ।पुरुहीं प्रवरां मेनां मोघां घृतवतीं तथा ॥ २२ ॥

Segmented

पारिषेणाम् असिक्नीम् च सरलाम् भारमर्दिनीम् पुरुहीम् प्रवराम् मेनाम् मोघाम् घृतवतीम् तथा

Analysis

Word Lemma Parse
पारिषेणाम् पारिषेणा pos=n,g=f,c=2,n=s
असिक्नीम् असिक्नी pos=n,g=f,c=2,n=s
pos=i
सरलाम् सरला pos=n,g=f,c=2,n=s
भारमर्दिनीम् भारमर्दिनी pos=n,g=f,c=2,n=s
पुरुहीम् पुरुही pos=n,g=f,c=2,n=s
प्रवराम् प्रवरा pos=n,g=f,c=2,n=s
मेनाम् मेना pos=n,g=f,c=2,n=s
मोघाम् मोघा pos=n,g=f,c=2,n=s
घृतवतीम् घृतवती pos=n,g=f,c=2,n=s
तथा तथा pos=i