Original

निचीरां महितां चापि सुप्रयोगां नराधिप ।पवित्रां कुण्डलां सिन्धुं वाजिनीं पुरमालिनीम् ॥ २० ॥

Segmented

निचीराम् महिताम् च अपि सुप्रयोगाम् नराधिप पवित्राम् कुण्डलाम् सिन्धुम् वाजिनीम् पुरमालिनीम्

Analysis

Word Lemma Parse
निचीराम् निचीरा pos=n,g=f,c=2,n=s
महिताम् महिता pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
सुप्रयोगाम् सुप्रयोगा pos=n,g=f,c=2,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s
पवित्राम् पवित्रा pos=n,g=f,c=2,n=s
कुण्डलाम् कुण्डला pos=n,g=f,c=2,n=s
सिन्धुम् सिन्धु pos=n,g=m,c=2,n=s
वाजिनीम् वाजिनी pos=n,g=f,c=2,n=s
पुरमालिनीम् पुरमालिनी pos=n,g=f,c=2,n=s