Original

यत्र गृद्धाः पाण्डुसुता यत्र मे सज्जते मनः ।एतन्मे तत्त्वमाचक्ष्व कुशलो ह्यसि संजय ॥ २ ॥

Segmented

यत्र गृद्धाः पाण्डु-सुताः यत्र मे सज्जते मनः एतत् मे तत् त्वम् आचक्ष्व कुशलो हि असि संजय

Analysis

Word Lemma Parse
यत्र यत्र pos=i
गृद्धाः गृध् pos=va,g=m,c=1,n=p,f=part
पाण्डु पाण्डु pos=n,comp=y
सुताः सुत pos=n,g=m,c=1,n=p
यत्र यत्र pos=i
मे मद् pos=n,g=,c=6,n=s
सज्जते सञ्ज् pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
कुशलो कुशल pos=a,g=m,c=1,n=s
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat
संजय संजय pos=n,g=m,c=8,n=s