Original

शतावरीं पयोष्णीं च परां भैमरथीं तथा ।कावेरीं चुलुकां चापि वापीं शतबलामपि ॥ १९ ॥

Segmented

शतावरीम् पयोष्णीम् च पराम् भैमरथीम् तथा कावेरीम् चुलुकाम् च अपि वापीम् शतबलाम् अपि

Analysis

Word Lemma Parse
शतावरीम् शतावरी pos=n,g=f,c=2,n=s
पयोष्णीम् पयोष्णी pos=n,g=f,c=2,n=s
pos=i
पराम् परा pos=n,g=f,c=2,n=s
भैमरथीम् भैमरथी pos=n,g=f,c=2,n=s
तथा तथा pos=i
कावेरीम् कावेरी pos=n,g=f,c=2,n=s
चुलुकाम् चुलुका pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
वापीम् वापी pos=n,g=f,c=2,n=s
शतबलाम् शतबला pos=n,g=f,c=2,n=s
अपि अपि pos=i