Original

रथस्थां शतकुम्भां च सरयूं च नरेश्वर ।चर्मण्वतीं वेत्रवतीं हस्तिसोमां दिशं तथा ॥ १८ ॥

Segmented

रथस्थाम् शतकुम्भाम् च सरयूम् च नरेश्वर चर्मण्वतीम् वेत्रवतीम् हस्तिसोमाम् दिशम् तथा

Analysis

Word Lemma Parse
रथस्थाम् रथस्था pos=n,g=f,c=2,n=s
शतकुम्भाम् शतकुम्भा pos=n,g=f,c=2,n=s
pos=i
सरयूम् सरयू pos=n,g=f,c=2,n=s
pos=i
नरेश्वर नरेश्वर pos=n,g=m,c=8,n=s
चर्मण्वतीम् चर्मण्वती pos=n,g=f,c=2,n=s
वेत्रवतीम् वेत्रवती pos=n,g=f,c=2,n=s
हस्तिसोमाम् हस्तिसोमा pos=n,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
तथा तथा pos=i