Original

गोमतीं धूतपापां च वन्दनां च महानदीम् ।कौशिकीं त्रिदिवां कृत्यां विचित्रां लोहतारिणीम् ॥ १७ ॥

Segmented

गोमतीम् धूतपापाम् च वन्दनाम् च महा-नदीम् कौशिकीम् त्रिदिवाम् कृत्याम् विचित्राम् लोहतारिणीम्

Analysis

Word Lemma Parse
गोमतीम् गोमती pos=n,g=f,c=2,n=s
धूतपापाम् धूतपापा pos=n,g=f,c=2,n=s
pos=i
वन्दनाम् वन्दना pos=n,g=f,c=2,n=s
pos=i
महा महत् pos=a,comp=y
नदीम् नदी pos=n,g=f,c=2,n=s
कौशिकीम् कौशिकी pos=n,g=f,c=2,n=s
त्रिदिवाम् त्रिदिवा pos=n,g=f,c=2,n=s
कृत्याम् कृत्या pos=n,g=f,c=2,n=s
विचित्राम् विचित्रा pos=n,g=f,c=2,n=s
लोहतारिणीम् लोहतारिणी pos=n,g=f,c=2,n=s