Original

नदीं वेत्रवतीं चैव कृष्णवेणां च निम्नगाम् ।इरावतीं वितस्तां च पयोष्णीं देविकामपि ॥ १५ ॥

Segmented

नदीम् वेत्रवतीम् च एव कृष्णवेणाम् च निम्नगाम् इरावतीम् वितस्ताम् च पयोष्णीम् देविकाम् अपि

Analysis

Word Lemma Parse
नदीम् नदी pos=n,g=f,c=2,n=s
वेत्रवतीम् वेत्रवती pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
कृष्णवेणाम् कृष्णवेणा pos=n,g=f,c=2,n=s
pos=i
निम्नगाम् निम्नगा pos=n,g=f,c=2,n=s
इरावतीम् इरावती pos=n,g=f,c=2,n=s
वितस्ताम् वितस्ता pos=n,g=f,c=2,n=s
pos=i
पयोष्णीम् पयोष्णी pos=n,g=f,c=2,n=s
देविकाम् देविका pos=n,g=f,c=2,n=s
अपि अपि pos=i