Original

शतद्रुं चन्द्रभागां च यमुनां च महानदीम् ।दृषद्वतीं विपाशां च विपापां स्थूलवालुकाम् ॥ १४ ॥

Segmented

शतद्रुम् चन्द्रभागाम् च यमुनाम् च महा-नदीम् दृषद्वतीम् विपाशाम् च विपापाम् स्थूलवालुकाम्

Analysis

Word Lemma Parse
शतद्रुम् शतद्रु pos=n,g=f,c=2,n=s
चन्द्रभागाम् चन्द्रभागा pos=n,g=f,c=2,n=s
pos=i
यमुनाम् यमुना pos=n,g=f,c=2,n=s
pos=i
महा महत् pos=a,comp=y
नदीम् नदी pos=n,g=f,c=2,n=s
दृषद्वतीम् दृषद्वती pos=n,g=f,c=2,n=s
विपाशाम् विपाशा pos=n,g=f,c=2,n=s
pos=i
विपापाम् विपापा pos=n,g=f,c=2,n=s
स्थूलवालुकाम् स्थूलवालुका pos=n,g=f,c=2,n=s