Original

नदीः पिबन्ति बहुला गङ्गां सिन्धुं सरस्वतीम् ।गोदावरीं नर्मदां च बाहुदां च महानदीम् ॥ १३ ॥

Segmented

नदीः पिबन्ति बहुला गङ्गाम् सिन्धुम् सरस्वतीम् गोदावरीम् नर्मदाम् च बाहुदाम् च महा-नदीम्

Analysis

Word Lemma Parse
नदीः नदी pos=n,g=f,c=2,n=p
पिबन्ति पा pos=v,p=3,n=p,l=lat
बहुला बहुल pos=a,g=f,c=2,n=p
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
सिन्धुम् सिन्धु pos=n,g=m,c=2,n=s
सरस्वतीम् सरस्वती pos=n,g=f,c=2,n=s
गोदावरीम् गोदावरी pos=n,g=f,c=2,n=s
नर्मदाम् नर्मदा pos=n,g=f,c=2,n=s
pos=i
बाहुदाम् बाहुदा pos=n,g=f,c=2,n=s
pos=i
महा महत् pos=a,comp=y
नदीम् नदी pos=n,g=f,c=2,n=s