Original

अन्ये ततोऽपरिज्ञाता ह्रस्वा ह्रस्वोपजीविनः ।आर्या म्लेच्छाश्च कौरव्य तैर्मिश्राः पुरुषा विभो ॥ १२ ॥

Segmented

अन्ये ततो अ परिज्ञाताः ह्रस्वा ह्रस्व-उपजीविनः आर्या म्लेच्छाः च कौरव्य तैः मिश्राः पुरुषा विभो

Analysis

Word Lemma Parse
अन्ये अन्य pos=n,g=m,c=1,n=p
ततो ततस् pos=i
pos=i
परिज्ञाताः परिज्ञा pos=va,g=m,c=1,n=p,f=part
ह्रस्वा ह्रस्व pos=a,g=m,c=1,n=p
ह्रस्व ह्रस्व pos=a,comp=y
उपजीविनः उपजीविन् pos=a,g=m,c=1,n=p
आर्या आर्य pos=n,g=m,c=1,n=p
म्लेच्छाः म्लेच्छ pos=n,g=m,c=1,n=p
pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
तैः तद् pos=n,g=m,c=3,n=p
मिश्राः मिश्र pos=a,g=m,c=1,n=p
पुरुषा पुरुष pos=n,g=m,c=1,n=p
विभो विभु pos=a,g=m,c=8,n=s