Original

तेषां सहस्रशो राजन्पर्वतास्तु समीपतः ।अभिज्ञाताः सारवन्तो विपुलाश्चित्रसानवः ॥ ११ ॥

Segmented

तेषाम् सहस्रशो राजन् पर्वताः तु समीपतः अभिज्ञाताः सारवन्तो विपुलाः चित्र-सानवः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
सहस्रशो सहस्रशस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
पर्वताः पर्वत pos=n,g=m,c=1,n=p
तु तु pos=i
समीपतः समीपतस् pos=i
अभिज्ञाताः अभिज्ञा pos=va,g=m,c=1,n=p,f=part
सारवन्तो सारवत् pos=a,g=m,c=1,n=p
विपुलाः विपुल pos=a,g=m,c=1,n=p
चित्र चित्र pos=a,comp=y
सानवः सानु pos=n,g=m,c=1,n=p