Original

महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि ।विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ॥ १० ॥

Segmented

महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षवान् अपि विन्ध्य च पारियात्रः च सप्ता एते कुलपर्वताः

Analysis

Word Lemma Parse
महेन्द्रो महेन्द्र pos=n,g=m,c=1,n=s
मलयः मलय pos=n,g=m,c=1,n=s
सह्यः सह्य pos=n,g=m,c=1,n=s
शुक्तिमान् शुक्तिमन्त् pos=n,g=m,c=1,n=s
ऋक्षवान् ऋक्षवन्त् pos=n,g=m,c=1,n=s
अपि अपि pos=i
विन्ध्य विन्ध्य pos=n,g=m,c=1,n=s
pos=i
पारियात्रः पारियात्र pos=n,g=m,c=1,n=s
pos=i
सप्ता सप्तन् pos=n,g=m,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
कुलपर्वताः कुलपर्वत pos=n,g=m,c=1,n=p