Original

धृतराष्ट्र उवाच ।यदिदं भारतं वर्षं यत्रेदं मूर्छितं बलम् ।यत्रातिमात्रं लुब्धोऽयं पुत्रो दुर्योधनो मम ॥ १ ॥

Segmented

धृतराष्ट्र उवाच यद् इदम् भारतम् वर्षम् यत्र इदम् मूर्छितम् बलम् यत्र अतिमात्रम् लुब्धो ऽयम् पुत्रो दुर्योधनो मम

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
भारतम् भारत pos=n,g=n,c=1,n=s
वर्षम् वर्ष pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
मूर्छितम् मूर्छय् pos=va,g=n,c=1,n=s,f=part
बलम् बल pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
अतिमात्रम् अतिमात्रम् pos=i
लुब्धो लुभ् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s