Original

एकस्थाः सर्ववर्णास्ते मण्डलं बहुयोजनम् ।पर्याक्रामन्त देशांश्च नदीः शैलान्वनानि च ॥ ९ ॥

Segmented

एकस्थाः सर्व-वर्णाः ते मण्डलम् बहु-योजनम् पर्याक्रामन्त देशान् च नदीः शैलान् वनानि च

Analysis

Word Lemma Parse
एकस्थाः एकस्थ pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
मण्डलम् मण्डल pos=n,g=n,c=2,n=s
बहु बहु pos=a,comp=y
योजनम् योजन pos=n,g=n,c=2,n=s
पर्याक्रामन्त पर्याक्रम् pos=v,p=3,n=p,l=lan
देशान् देश pos=n,g=m,c=2,n=p
pos=i
नदीः नदी pos=n,g=f,c=2,n=p
शैलान् शैल pos=n,g=m,c=2,n=p
वनानि वन pos=n,g=n,c=2,n=p
pos=i