Original

शून्येव पृथिवी सर्वा बालवृद्धावशेषिता ।निरश्वपुरुषा चासीद्रथकुञ्जरवर्जिता ॥ ७ ॥

Segmented

शून्या इव पृथिवी सर्वा बाल-वृद्ध-अवशेषिता निरश्व-पुरुषा च आसीत् रथ-कुञ्जर-वर्जिता

Analysis

Word Lemma Parse
शून्या शून्य pos=a,g=f,c=1,n=s
इव इव pos=i
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
सर्वा सर्व pos=n,g=f,c=1,n=s
बाल बाल pos=a,comp=y
वृद्ध वृद्ध pos=a,comp=y
अवशेषिता अवशेषय् pos=va,g=f,c=1,n=s,f=part
निरश्व निरश्व pos=a,comp=y
पुरुषा पुरुष pos=n,g=f,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
रथ रथ pos=n,comp=y
कुञ्जर कुञ्जर pos=n,comp=y
वर्जिता वर्जय् pos=va,g=f,c=1,n=s,f=part