Original

समन्तपञ्चकाद्बाह्यं शिबिराणि सहस्रशः ।कारयामास विधिवत्कुन्तीपुत्रो युधिष्ठिरः ॥ ६ ॥

Segmented

समन्तपञ्चकाद् बाह्यम् शिबिराणि सहस्रशः कारयामास विधिवत् कुन्ती-पुत्रः युधिष्ठिरः

Analysis

Word Lemma Parse
समन्तपञ्चकाद् समन्तपञ्चक pos=n,g=n,c=5,n=s
बाह्यम् बाह्य pos=a,g=n,c=2,n=s
शिबिराणि शिबिर pos=n,g=n,c=2,n=p
सहस्रशः सहस्रशस् pos=i
कारयामास कारय् pos=v,p=3,n=s,l=lit
विधिवत् विधिवत् pos=i
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s