Original

अभियाय च दुर्धर्षां धार्तराष्ट्रस्य वाहिनीम् ।प्राङ्मुखाः पश्चिमे भागे न्यविशन्त ससैनिकाः ॥ ५ ॥

Segmented

अभियाय च दुर्धर्षाम् धार्तराष्ट्रस्य वाहिनीम् प्राच्-मुखाः पश्चिमे भागे न्यविशन्त स सैनिकाः

Analysis

Word Lemma Parse
अभियाय अभिया pos=vi
pos=i
दुर्धर्षाम् दुर्धर्ष pos=a,g=f,c=2,n=s
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
प्राच् प्राञ्च् pos=a,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
पश्चिमे पश्चिम pos=a,g=m,c=7,n=s
भागे भाग pos=n,g=m,c=7,n=s
न्यविशन्त निविश् pos=v,p=3,n=p,l=lan
pos=i
सैनिकाः सैनिक pos=n,g=m,c=1,n=p