Original

वेदाध्ययनसंपन्नाः सर्वे युद्धाभिनन्दिनः ।आशंसन्तो जयं युद्धे वधं वाभिमुखा रणे ॥ ४ ॥

Segmented

वेद-अध्ययन-सम्पन्नाः सर्वे युद्ध-अभिनन्दिनः आशंसन्तो जयम् युद्धे वधम् वा अभिमुखाः रणे

Analysis

Word Lemma Parse
वेद वेद pos=n,comp=y
अध्ययन अध्ययन pos=n,comp=y
सम्पन्नाः सम्पद् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
अभिनन्दिनः अभिनन्दिन् pos=a,g=m,c=1,n=p
आशंसन्तो आशंस् pos=va,g=m,c=1,n=p,f=part
जयम् जय pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
वधम् वध pos=n,g=m,c=2,n=s
वा वा pos=i
अभिमुखाः अभिमुख pos=a,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s