Original

निविश्य च महात्मानस्ततस्ते पुरुषर्षभाः ।हृष्टरूपाः सुमनसो बभूवुः सहसैनिकाः ॥ ३४ ॥

Segmented

निविश्य च महात्मानः ततस् ते पुरुष-ऋषभाः हृष्ट-रूपाः सुमनसो बभूवुः सह सैनिकाः

Analysis

Word Lemma Parse
निविश्य निविश् pos=vi
pos=i
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
हृष्ट हृष् pos=va,comp=y,f=part
रूपाः रूप pos=n,g=m,c=1,n=p
सुमनसो सुमनस् pos=a,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
सह सह pos=i
सैनिकाः सैनिक pos=n,g=m,c=1,n=p