Original

एवं ते समयं कृत्वा कुरुपाण्डवसोमकाः ।विस्मयं परमं जग्मुः प्रेक्षमाणाः परस्परम् ॥ ३३ ॥

Segmented

एवम् ते समयम् कृत्वा कुरु-पाण्डव-सोमकाः विस्मयम् परमम् जग्मुः प्रेक्षमाणाः परस्परम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ते तद् pos=n,g=m,c=1,n=p
समयम् समय pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
कुरु कुरु pos=n,comp=y
पाण्डव पाण्डव pos=n,comp=y
सोमकाः सोमक pos=n,g=m,c=1,n=p
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
प्रेक्षमाणाः प्रेक्ष् pos=va,g=m,c=1,n=p,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s