Original

न सूतेषु न धुर्येषु न च शस्त्रोपनायिषु ।न भेरीशङ्खवादेषु प्रहर्तव्यं कथंचन ॥ ३२ ॥

Segmented

न सूतेषु न धुर्येषु न च शस्त्र-उपनायिन् न भेरी-शङ्ख-वादेषु प्रहर्तव्यम् कथंचन

Analysis

Word Lemma Parse
pos=i
सूतेषु सूत pos=n,g=m,c=7,n=p
pos=i
धुर्येषु धुर्य pos=n,g=m,c=7,n=p
pos=i
pos=i
शस्त्र शस्त्र pos=n,comp=y
उपनायिन् उपनायिन् pos=a,g=m,c=7,n=p
pos=i
भेरी भेरी pos=n,comp=y
शङ्ख शङ्ख pos=n,comp=y
वादेषु वाद pos=n,g=m,c=7,n=p
प्रहर्तव्यम् प्रहृ pos=va,g=n,c=1,n=s,f=krtya
कथंचन कथंचन pos=i