Original

परेण सह संयुक्तः प्रमत्तो विमुखस्तथा ।क्षीणशस्त्रो विवर्मा च न हन्तव्यः कथंचन ॥ ३१ ॥

Segmented

परेण सह संयुक्तः प्रमत्तो विमुखः तथा क्षीण-शस्त्रः विवर्मा च न हन्तव्यः कथंचन

Analysis

Word Lemma Parse
परेण पर pos=n,g=m,c=3,n=s
सह सह pos=i
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
प्रमत्तो प्रमद् pos=va,g=m,c=1,n=s,f=part
विमुखः विमुख pos=a,g=m,c=1,n=s
तथा तथा pos=i
क्षीण क्षि pos=va,comp=y,f=part
शस्त्रः शस्त्र pos=n,g=m,c=1,n=s
विवर्मा विवर्मन् pos=a,g=m,c=1,n=s
pos=i
pos=i
हन्तव्यः हन् pos=va,g=m,c=1,n=s,f=krtya
कथंचन कथंचन pos=i