Original

अवतीर्य कुरुक्षेत्रं पाण्डवाः सहसोमकाः ।कौरवानभ्यवर्तन्त जिगीषन्तो महाबलाः ॥ ३ ॥

Segmented

अवतीर्य कुरुक्षेत्रम् पाण्डवाः सह सोमकाः कौरवान् अभ्यवर्तन्त जिगीषन्तो महा-बलाः

Analysis

Word Lemma Parse
अवतीर्य अवतृ pos=vi
कुरुक्षेत्रम् कुरुक्षेत्र pos=n,g=n,c=2,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सह सह pos=i
सोमकाः सोमक pos=n,g=m,c=1,n=p
कौरवान् कौरव pos=n,g=m,c=2,n=p
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
जिगीषन्तो जिगीष् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p