Original

रथी च रथिना योध्यो गजेन गजधूर्गतः ।अश्वेनाश्वी पदातिश्च पदातेनैव भारत ॥ २९ ॥

Segmented

रथी च रथिना योध्यो गजेन गज-धूर्गतः अश्वेन अश्वी पदातिः च पदातेन एव भारत

Analysis

Word Lemma Parse
रथी रथिन् pos=n,g=m,c=1,n=s
pos=i
रथिना रथिन् pos=n,g=m,c=3,n=s
योध्यो युध् pos=va,g=m,c=1,n=s,f=krtya
गजेन गज pos=n,g=m,c=3,n=s
गज गज pos=n,comp=y
धूर्गतः धूर्गत pos=a,g=m,c=1,n=s
अश्वेन अश्व pos=n,g=m,c=3,n=s
अश्वी अश्विन् pos=n,g=m,c=1,n=s
पदातिः पदाति pos=n,g=m,c=1,n=s
pos=i
पदातेन पदात pos=n,g=m,c=3,n=s
एव एव pos=i
भारत भारत pos=n,g=m,c=8,n=s