Original

वाचा युद्धे प्रवृत्ते नो वाचैव प्रतियोधनम् ।निष्क्रान्तः पृतनामध्यान्न हन्तव्यः कथंचन ॥ २८ ॥

Segmented

वाचा युद्धे प्रवृत्ते नो वाचा एव प्रतियोधनम् निष्क्रान्तः पृतना-मध्यतः न हन्तव्यः कथंचन

Analysis

Word Lemma Parse
वाचा वाच् pos=n,g=f,c=3,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
प्रवृत्ते प्रवृत् pos=va,g=n,c=7,n=s,f=part
नो नो pos=i
वाचा वाच् pos=n,g=f,c=3,n=s
एव एव pos=i
प्रतियोधनम् प्रतियोधन pos=n,g=n,c=1,n=s
निष्क्रान्तः निष्क्रम् pos=va,g=m,c=1,n=s,f=part
पृतना पृतना pos=n,comp=y
मध्यतः मध्य pos=n,g=n,c=5,n=s
pos=i
हन्तव्यः हन् pos=va,g=m,c=1,n=s,f=krtya
कथंचन कथंचन pos=i