Original

निवृत्ते चैव नो युद्धे प्रीतिश्च स्यात्परस्परम् ।यथापुरं यथायोगं न च स्याच्छलनं पुनः ॥ २७ ॥

Segmented

निवृत्ते च एव नो युद्धे प्रीतिः च स्यात् परस्परम् यथापुरम् यथायोगम् न च स्यात् छलनम् पुनः

Analysis

Word Lemma Parse
निवृत्ते निवृत् pos=va,g=n,c=7,n=s,f=part
pos=i
एव एव pos=i
नो मद् pos=n,g=,c=6,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
परस्परम् परस्पर pos=n,g=m,c=2,n=s
यथापुरम् यथापुरम् pos=i
यथायोगम् यथायोगम् pos=i
pos=i
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
छलनम् छलन pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i