Original

ततस्ते समयं चक्रुः कुरुपाण्डवसोमकाः ।धर्मांश्च स्थापयामासुर्युद्धानां भरतर्षभ ॥ २६ ॥

Segmented

ततस् ते समयम् चक्रुः कुरु-पाण्डव-सोमकाः धर्मान् च स्थापयामासुः युद्धानाम् भरत-ऋषभ

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
समयम् समय pos=n,g=m,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
कुरु कुरु pos=n,comp=y
पाण्डव पाण्डव pos=n,comp=y
सोमकाः सोमक pos=n,g=m,c=1,n=p
धर्मान् धर्म pos=n,g=m,c=2,n=p
pos=i
स्थापयामासुः स्थापय् pos=v,p=3,n=p,l=lit
युद्धानाम् युद्ध pos=n,g=n,c=6,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s