Original

शून्यासीत्पृथिवी सर्वा बालवृद्धावशेषिता ।तेन सेनासमूहेन समानीतेन कौरवैः ॥ २५ ॥

Segmented

शून्या आसीत् पृथिवी सर्वा बाल-वृद्ध-अवशेषिता तेन सेना-समूहेन समानीतेन कौरवैः

Analysis

Word Lemma Parse
शून्या शून्य pos=a,g=f,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
सर्वा सर्व pos=n,g=f,c=1,n=s
बाल बाल pos=a,comp=y
वृद्ध वृद्ध pos=a,comp=y
अवशेषिता अवशेषय् pos=va,g=f,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
सेना सेना pos=n,comp=y
समूहेन समूह pos=n,g=m,c=3,n=s
समानीतेन समानी pos=va,g=m,c=3,n=s,f=part
कौरवैः कौरव pos=n,g=m,c=3,n=p