Original

उभे सेने तदा राजन्युद्धाय मुदिते भृशम् ।कुरुक्षेत्रे स्थिते यत्ते सागरक्षुभितोपमे ॥ २३ ॥

Segmented

उभे सेने तदा राजन् युद्धाय मुदिते भृशम् कुरुक्षेत्रे स्थिते यत्ते सागर-क्षुभित-उपमे

Analysis

Word Lemma Parse
उभे उभ् pos=n,g=f,c=1,n=d
सेने सेना pos=n,g=f,c=1,n=d
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
युद्धाय युद्ध pos=n,g=n,c=4,n=s
मुदिते मुद् pos=va,g=f,c=1,n=d,f=part
भृशम् भृशम् pos=i
कुरुक्षेत्रे कुरुक्षेत्र pos=n,g=n,c=7,n=s
स्थिते स्था pos=va,g=f,c=1,n=d,f=part
यत्ते यत् pos=va,g=f,c=1,n=d,f=part
सागर सागर pos=n,comp=y
क्षुभित क्षुभ् pos=va,comp=y,f=part
उपमे उपम pos=a,g=f,c=1,n=d