Original

वायुस्ततः प्रादुरभून्नीचैः शर्करकर्षणः ।विनिघ्नंस्तान्यनीकानि विधमंश्चैव तद्रजः ॥ २२ ॥

Segmented

वायुः ततस् प्रादुरभूत् नीचैस् शर्कर-कर्षणः विनिघ्नन् तानि अनीकानि विधम् च एव तद् रजः

Analysis

Word Lemma Parse
वायुः वायु pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
प्रादुरभूत् प्रादुर्भू pos=v,p=3,n=s,l=lun
नीचैस् नीचैस् pos=i
शर्कर शर्कर pos=n,comp=y
कर्षणः कर्षण pos=a,g=m,c=1,n=s
विनिघ्नन् विनिहन् pos=va,g=m,c=1,n=s,f=part
तानि तद् pos=n,g=n,c=2,n=p
अनीकानि अनीक pos=n,g=n,c=2,n=p
विधम् विधम् pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
तद् तद् pos=n,g=n,c=2,n=s
रजः रजस् pos=n,g=n,c=2,n=s