Original

ववर्ष चात्र पर्जन्यो मांसशोणितवृष्टिमान् ।व्युक्षन्सर्वाण्यनीकानि तदद्भुतमिवाभवत् ॥ २१ ॥

Segmented

ववर्ष च अत्र पर्जन्यो मांस-शोणित-वृष्टिमान् व्युक्षन् सर्वाणि अनीकानि तद् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
ववर्ष वृष् pos=v,p=3,n=s,l=lit
pos=i
अत्र अत्र pos=i
पर्जन्यो पर्जन्य pos=n,g=m,c=1,n=s
मांस मांस pos=n,comp=y
शोणित शोणित pos=n,comp=y
वृष्टिमान् वृष्टिमत् pos=a,g=m,c=1,n=s
व्युक्षन् व्युक्ष् pos=va,g=m,c=1,n=s,f=part
सर्वाणि सर्व pos=n,g=n,c=2,n=p
अनीकानि अनीक pos=n,g=n,c=2,n=p
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan