Original

उदतिष्ठद्रजो भौमं न प्राज्ञायत किंचन ।अन्तर्धीयत चादित्यः सैन्येन रजसावृतः ॥ २० ॥

Segmented

उदतिष्ठद् रजो भौमम् न प्राज्ञायत किंचन अन्तर्धीयत च आदित्यः सैन्येन रजसा आवृतः

Analysis

Word Lemma Parse
उदतिष्ठद् उत्था pos=v,p=3,n=s,l=lan
रजो रजस् pos=n,g=n,c=1,n=s
भौमम् भौम pos=a,g=n,c=1,n=s
pos=i
प्राज्ञायत प्रज्ञा pos=v,p=3,n=s,l=lan
किंचन कश्चन pos=n,g=n,c=1,n=s
अन्तर्धीयत अन्तर्धा pos=v,p=3,n=s,l=lan
pos=i
आदित्यः आदित्य pos=n,g=m,c=1,n=s
सैन्येन सैन्य pos=a,g=n,c=3,n=s
रजसा रजस् pos=n,g=n,c=3,n=s
आवृतः आवृ pos=va,g=m,c=1,n=s,f=part