Original

वैशंपायन उवाच ।यथा युयुधिरे वीराः कुरुपाण्डवसोमकाः ।कुरुक्षेत्रे तपःक्षेत्रे शृणु तत्पृथिवीपते ॥ २ ॥

Segmented

वैशंपायन उवाच यथा युयुधिरे वीराः कुरु-पाण्डव-सोमकाः कुरुक्षेत्रे तपः-क्षेत्रे शृणु तत् पृथिवीपते

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
युयुधिरे युध् pos=v,p=3,n=p,l=lit
वीराः वीर pos=n,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
पाण्डव पाण्डव pos=n,comp=y
सोमकाः सोमक pos=n,g=m,c=1,n=p
कुरुक्षेत्रे कुरुक्षेत्र pos=n,g=n,c=7,n=s
तपः तपस् pos=n,comp=y
क्षेत्रे क्षेत्र pos=n,g=n,c=7,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s