Original

यथा सिंहस्य नदतः स्वनं श्रुत्वेतरे मृगाः ।त्रसेयुस्तद्वदेवासीद्धार्तराष्ट्रबलं तदा ॥ १९ ॥

Segmented

यथा सिंहस्य नदतः स्वनम् श्रुत्वा इतरे मृगाः त्रसेयुस् तद्वद् एव आसीत् धार्तराष्ट्र-बलम् तदा

Analysis

Word Lemma Parse
यथा यथा pos=i
सिंहस्य सिंह pos=n,g=m,c=6,n=s
नदतः नद् pos=va,g=m,c=6,n=s,f=part
स्वनम् स्वन pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
इतरे इतर pos=n,g=m,c=1,n=p
मृगाः मृग pos=n,g=m,c=1,n=p
त्रसेयुस् त्रस् pos=v,p=3,n=p,l=vidhilin
तद्वद् तद्वत् pos=i
एव एव pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
धार्तराष्ट्र धार्तराष्ट्र pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
तदा तदा pos=i