Original

पाञ्चजन्यस्य निर्घोषं देवदत्तस्य चोभयोः ।श्रुत्वा सवाहना योधाः शकृन्मूत्रं प्रसुस्रुवुः ॥ १८ ॥

Segmented

पाञ्चजन्यस्य निर्घोषम् देवदत्तस्य च उभयोः श्रुत्वा स वाहनाः योधाः शकृत्-मूत्रम् प्रसुस्रुवुः

Analysis

Word Lemma Parse
पाञ्चजन्यस्य पाञ्चजन्य pos=n,g=m,c=6,n=s
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
देवदत्तस्य देवदत्त pos=n,g=m,c=6,n=s
pos=i
उभयोः उभय pos=a,g=m,c=6,n=d
श्रुत्वा श्रु pos=vi
pos=i
वाहनाः वाहन pos=n,g=m,c=1,n=p
योधाः योध pos=n,g=m,c=1,n=p
शकृत् शकृत् pos=n,comp=y
मूत्रम् मूत्र pos=n,g=n,c=2,n=s
प्रसुस्रुवुः प्रस्रु pos=v,p=3,n=p,l=lit