Original

ततो योधान्हर्षयन्तौ वासुदेवधनंजयौ ।दध्मतुः पुरुषव्याघ्रौ दिव्यौ शङ्खौ रथे स्थितौ ॥ १७ ॥

Segmented

ततो योधान् हर्षयन्तौ वासुदेव-धनंजयौ दध्मतुः पुरुष-व्याघ्रौ दिव्यौ शङ्खौ रथे स्थितौ

Analysis

Word Lemma Parse
ततो ततस् pos=i
योधान् योध pos=n,g=m,c=2,n=p
हर्षयन्तौ हर्षय् pos=va,g=m,c=1,n=d,f=part
वासुदेव वासुदेव pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=1,n=d
दध्मतुः धम् pos=v,p=3,n=d,l=lit
पुरुष पुरुष pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=1,n=d
दिव्यौ दिव्य pos=a,g=m,c=2,n=d
शङ्खौ शङ्ख pos=n,g=m,c=2,n=d
रथे रथ pos=n,g=m,c=7,n=s
स्थितौ स्था pos=va,g=m,c=1,n=d,f=part