Original

ततः प्रहृष्टां स्वां सेनामभिवीक्ष्याथ पाण्डवाः ।बभूवुर्हृष्टमनसो वासुदेवश्च वीर्यवान् ॥ १६ ॥

Segmented

ततः प्रहृष्टाम् स्वाम् सेनाम् अभिवीक्ष्य अथ पाण्डवाः बभूवुः हृष्ट-मनसः वासुदेवः च वीर्यवान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रहृष्टाम् प्रहृष् pos=va,g=f,c=2,n=s,f=part
स्वाम् स्व pos=a,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
अभिवीक्ष्य अभिवीक्ष् pos=vi
अथ अथ pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
हृष्ट हृष् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s