Original

दृष्ट्वा दुर्योधनं हृष्टाः सर्वे पाण्डवसैनिकाः ।दध्मुः सर्वे महाशङ्खान्भेरीर्जघ्नुः सहस्रशः ॥ १५ ॥

Segmented

दृष्ट्वा दुर्योधनम् हृष्टाः सर्वे पाण्डव-सैनिकाः दध्मुः सर्वे महा-शङ्खान् भेरीः जघ्नुः सहस्रशः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
पाण्डव पाण्डव pos=n,comp=y
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
दध्मुः धम् pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
शङ्खान् शङ्ख pos=n,g=m,c=2,n=p
भेरीः भेरी pos=n,g=f,c=2,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
सहस्रशः सहस्रशस् pos=i